Singular | Dual | Plural | |
Nominativo |
आकर्षकः
ākarṣakaḥ |
आकर्षकौ
ākarṣakau |
आकर्षकाः
ākarṣakāḥ |
Vocativo |
आकर्षक
ākarṣaka |
आकर्षकौ
ākarṣakau |
आकर्षकाः
ākarṣakāḥ |
Acusativo |
आकर्षकम्
ākarṣakam |
आकर्षकौ
ākarṣakau |
आकर्षकान्
ākarṣakān |
Instrumental |
आकर्षकेण
ākarṣakeṇa |
आकर्षकाभ्याम्
ākarṣakābhyām |
आकर्षकैः
ākarṣakaiḥ |
Dativo |
आकर्षकाय
ākarṣakāya |
आकर्षकाभ्याम्
ākarṣakābhyām |
आकर्षकेभ्यः
ākarṣakebhyaḥ |
Ablativo |
आकर्षकात्
ākarṣakāt |
आकर्षकाभ्याम्
ākarṣakābhyām |
आकर्षकेभ्यः
ākarṣakebhyaḥ |
Genitivo |
आकर्षकस्य
ākarṣakasya |
आकर्षकयोः
ākarṣakayoḥ |
आकर्षकाणाम्
ākarṣakāṇām |
Locativo |
आकर्षके
ākarṣake |
आकर्षकयोः
ākarṣakayoḥ |
आकर्षकेषु
ākarṣakeṣu |