Sanskrit tools

Sanskrit declension


Declension of आकर्षण ākarṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकर्षणम् ākarṣaṇam
आकर्षणे ākarṣaṇe
आकर्षणानि ākarṣaṇāni
Vocative आकर्षण ākarṣaṇa
आकर्षणे ākarṣaṇe
आकर्षणानि ākarṣaṇāni
Accusative आकर्षणम् ākarṣaṇam
आकर्षणे ākarṣaṇe
आकर्षणानि ākarṣaṇāni
Instrumental आकर्षणेन ākarṣaṇena
आकर्षणाभ्याम् ākarṣaṇābhyām
आकर्षणैः ākarṣaṇaiḥ
Dative आकर्षणाय ākarṣaṇāya
आकर्षणाभ्याम् ākarṣaṇābhyām
आकर्षणेभ्यः ākarṣaṇebhyaḥ
Ablative आकर्षणात् ākarṣaṇāt
आकर्षणाभ्याम् ākarṣaṇābhyām
आकर्षणेभ्यः ākarṣaṇebhyaḥ
Genitive आकर्षणस्य ākarṣaṇasya
आकर्षणयोः ākarṣaṇayoḥ
आकर्षणानाम् ākarṣaṇānām
Locative आकर्षणे ākarṣaṇe
आकर्षणयोः ākarṣaṇayoḥ
आकर्षणेषु ākarṣaṇeṣu