Singular | Dual | Plural | |
Nominativo |
आकर्षणम्
ākarṣaṇam |
आकर्षणे
ākarṣaṇe |
आकर्षणानि
ākarṣaṇāni |
Vocativo |
आकर्षण
ākarṣaṇa |
आकर्षणे
ākarṣaṇe |
आकर्षणानि
ākarṣaṇāni |
Acusativo |
आकर्षणम्
ākarṣaṇam |
आकर्षणे
ākarṣaṇe |
आकर्षणानि
ākarṣaṇāni |
Instrumental |
आकर्षणेन
ākarṣaṇena |
आकर्षणाभ्याम्
ākarṣaṇābhyām |
आकर्षणैः
ākarṣaṇaiḥ |
Dativo |
आकर्षणाय
ākarṣaṇāya |
आकर्षणाभ्याम्
ākarṣaṇābhyām |
आकर्षणेभ्यः
ākarṣaṇebhyaḥ |
Ablativo |
आकर्षणात्
ākarṣaṇāt |
आकर्षणाभ्याम्
ākarṣaṇābhyām |
आकर्षणेभ्यः
ākarṣaṇebhyaḥ |
Genitivo |
आकर्षणस्य
ākarṣaṇasya |
आकर्षणयोः
ākarṣaṇayoḥ |
आकर्षणानाम्
ākarṣaṇānām |
Locativo |
आकर्षणे
ākarṣaṇe |
आकर्षणयोः
ākarṣaṇayoḥ |
आकर्षणेषु
ākarṣaṇeṣu |