Sanskrit tools

Sanskrit declension


Declension of आकर्षिकी ākarṣikī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आकर्षिकी ākarṣikī
आकर्षिक्यौ ākarṣikyau
आकर्षिक्यः ākarṣikyaḥ
Vocative आकर्षिकि ākarṣiki
आकर्षिक्यौ ākarṣikyau
आकर्षिक्यः ākarṣikyaḥ
Accusative आकर्षिकीम् ākarṣikīm
आकर्षिक्यौ ākarṣikyau
आकर्षिकीः ākarṣikīḥ
Instrumental आकर्षिक्या ākarṣikyā
आकर्षिकीभ्याम् ākarṣikībhyām
आकर्षिकीभिः ākarṣikībhiḥ
Dative आकर्षिक्यै ākarṣikyai
आकर्षिकीभ्याम् ākarṣikībhyām
आकर्षिकीभ्यः ākarṣikībhyaḥ
Ablative आकर्षिक्याः ākarṣikyāḥ
आकर्षिकीभ्याम् ākarṣikībhyām
आकर्षिकीभ्यः ākarṣikībhyaḥ
Genitive आकर्षिक्याः ākarṣikyāḥ
आकर्षिक्योः ākarṣikyoḥ
आकर्षिकीणाम् ākarṣikīṇām
Locative आकर्षिक्याम् ākarṣikyām
आकर्षिक्योः ākarṣikyoḥ
आकर्षिकीषु ākarṣikīṣu