Sanskrit tools

Sanskrit declension


Declension of आकर्षिता ākarṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकर्षिता ākarṣitā
आकर्षिते ākarṣite
आकर्षिताः ākarṣitāḥ
Vocative आकर्षिते ākarṣite
आकर्षिते ākarṣite
आकर्षिताः ākarṣitāḥ
Accusative आकर्षिताम् ākarṣitām
आकर्षिते ākarṣite
आकर्षिताः ākarṣitāḥ
Instrumental आकर्षितया ākarṣitayā
आकर्षिताभ्याम् ākarṣitābhyām
आकर्षिताभिः ākarṣitābhiḥ
Dative आकर्षितायै ākarṣitāyai
आकर्षिताभ्याम् ākarṣitābhyām
आकर्षिताभ्यः ākarṣitābhyaḥ
Ablative आकर्षितायाः ākarṣitāyāḥ
आकर्षिताभ्याम् ākarṣitābhyām
आकर्षिताभ्यः ākarṣitābhyaḥ
Genitive आकर्षितायाः ākarṣitāyāḥ
आकर्षितयोः ākarṣitayoḥ
आकर्षितानाम् ākarṣitānām
Locative आकर्षितायाम् ākarṣitāyām
आकर्षितयोः ākarṣitayoḥ
आकर्षितासु ākarṣitāsu