| Singular | Dual | Plural |
Nominativo |
आकर्षिता
ākarṣitā
|
आकर्षिते
ākarṣite
|
आकर्षिताः
ākarṣitāḥ
|
Vocativo |
आकर्षिते
ākarṣite
|
आकर्षिते
ākarṣite
|
आकर्षिताः
ākarṣitāḥ
|
Acusativo |
आकर्षिताम्
ākarṣitām
|
आकर्षिते
ākarṣite
|
आकर्षिताः
ākarṣitāḥ
|
Instrumental |
आकर्षितया
ākarṣitayā
|
आकर्षिताभ्याम्
ākarṣitābhyām
|
आकर्षिताभिः
ākarṣitābhiḥ
|
Dativo |
आकर्षितायै
ākarṣitāyai
|
आकर्षिताभ्याम्
ākarṣitābhyām
|
आकर्षिताभ्यः
ākarṣitābhyaḥ
|
Ablativo |
आकर्षितायाः
ākarṣitāyāḥ
|
आकर्षिताभ्याम्
ākarṣitābhyām
|
आकर्षिताभ्यः
ākarṣitābhyaḥ
|
Genitivo |
आकर्षितायाः
ākarṣitāyāḥ
|
आकर्षितयोः
ākarṣitayoḥ
|
आकर्षितानाम्
ākarṣitānām
|
Locativo |
आकर्षितायाम्
ākarṣitāyām
|
आकर्षितयोः
ākarṣitayoḥ
|
आकर्षितासु
ākarṣitāsu
|