Sanskrit tools

Sanskrit declension


Declension of आकर्षिणी ākarṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आकर्षिणी ākarṣiṇī
आकर्षिण्यौ ākarṣiṇyau
आकर्षिण्यः ākarṣiṇyaḥ
Vocative आकर्षिणि ākarṣiṇi
आकर्षिण्यौ ākarṣiṇyau
आकर्षिण्यः ākarṣiṇyaḥ
Accusative आकर्षिणीम् ākarṣiṇīm
आकर्षिण्यौ ākarṣiṇyau
आकर्षिणीः ākarṣiṇīḥ
Instrumental आकर्षिण्या ākarṣiṇyā
आकर्षिणीभ्याम् ākarṣiṇībhyām
आकर्षिणीभिः ākarṣiṇībhiḥ
Dative आकर्षिण्यै ākarṣiṇyai
आकर्षिणीभ्याम् ākarṣiṇībhyām
आकर्षिणीभ्यः ākarṣiṇībhyaḥ
Ablative आकर्षिण्याः ākarṣiṇyāḥ
आकर्षिणीभ्याम् ākarṣiṇībhyām
आकर्षिणीभ्यः ākarṣiṇībhyaḥ
Genitive आकर्षिण्याः ākarṣiṇyāḥ
आकर्षिण्योः ākarṣiṇyoḥ
आकर्षिणीनाम् ākarṣiṇīnām
Locative आकर्षिण्याम् ākarṣiṇyām
आकर्षिण्योः ākarṣiṇyoḥ
आकर्षिणीषु ākarṣiṇīṣu