Sanskrit tools

Sanskrit declension


Declension of आकृष्टा ākṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकृष्टा ākṛṣṭā
आकृष्टे ākṛṣṭe
आकृष्टाः ākṛṣṭāḥ
Vocative आकृष्टे ākṛṣṭe
आकृष्टे ākṛṣṭe
आकृष्टाः ākṛṣṭāḥ
Accusative आकृष्टाम् ākṛṣṭām
आकृष्टे ākṛṣṭe
आकृष्टाः ākṛṣṭāḥ
Instrumental आकृष्टया ākṛṣṭayā
आकृष्टाभ्याम् ākṛṣṭābhyām
आकृष्टाभिः ākṛṣṭābhiḥ
Dative आकृष्टायै ākṛṣṭāyai
आकृष्टाभ्याम् ākṛṣṭābhyām
आकृष्टाभ्यः ākṛṣṭābhyaḥ
Ablative आकृष्टायाः ākṛṣṭāyāḥ
आकृष्टाभ्याम् ākṛṣṭābhyām
आकृष्टाभ्यः ākṛṣṭābhyaḥ
Genitive आकृष्टायाः ākṛṣṭāyāḥ
आकृष्टयोः ākṛṣṭayoḥ
आकृष्टानाम् ākṛṣṭānām
Locative आकृष्टायाम् ākṛṣṭāyām
आकृष्टयोः ākṛṣṭayoḥ
आकृष्टासु ākṛṣṭāsu