Singular | Dual | Plural | |
Nominativo |
आकृष्टा
ākṛṣṭā |
आकृष्टे
ākṛṣṭe |
आकृष्टाः
ākṛṣṭāḥ |
Vocativo |
आकृष्टे
ākṛṣṭe |
आकृष्टे
ākṛṣṭe |
आकृष्टाः
ākṛṣṭāḥ |
Acusativo |
आकृष्टाम्
ākṛṣṭām |
आकृष्टे
ākṛṣṭe |
आकृष्टाः
ākṛṣṭāḥ |
Instrumental |
आकृष्टया
ākṛṣṭayā |
आकृष्टाभ्याम्
ākṛṣṭābhyām |
आकृष्टाभिः
ākṛṣṭābhiḥ |
Dativo |
आकृष्टायै
ākṛṣṭāyai |
आकृष्टाभ्याम्
ākṛṣṭābhyām |
आकृष्टाभ्यः
ākṛṣṭābhyaḥ |
Ablativo |
आकृष्टायाः
ākṛṣṭāyāḥ |
आकृष्टाभ्याम्
ākṛṣṭābhyām |
आकृष्टाभ्यः
ākṛṣṭābhyaḥ |
Genitivo |
आकृष्टायाः
ākṛṣṭāyāḥ |
आकृष्टयोः
ākṛṣṭayoḥ |
आकृष्टानाम्
ākṛṣṭānām |
Locativo |
आकृष्टायाम्
ākṛṣṭāyām |
आकृष्टयोः
ākṛṣṭayoḥ |
आकृष्टासु
ākṛṣṭāsu |