Sanskrit tools

Sanskrit declension


Declension of आकृष्टि ākṛṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकृष्टिः ākṛṣṭiḥ
आकृष्टी ākṛṣṭī
आकृष्टयः ākṛṣṭayaḥ
Vocative आकृष्टे ākṛṣṭe
आकृष्टी ākṛṣṭī
आकृष्टयः ākṛṣṭayaḥ
Accusative आकृष्टिम् ākṛṣṭim
आकृष्टी ākṛṣṭī
आकृष्टीः ākṛṣṭīḥ
Instrumental आकृष्ट्या ākṛṣṭyā
आकृष्टिभ्याम् ākṛṣṭibhyām
आकृष्टिभिः ākṛṣṭibhiḥ
Dative आकृष्टये ākṛṣṭaye
आकृष्ट्यै ākṛṣṭyai
आकृष्टिभ्याम् ākṛṣṭibhyām
आकृष्टिभ्यः ākṛṣṭibhyaḥ
Ablative आकृष्टेः ākṛṣṭeḥ
आकृष्ट्याः ākṛṣṭyāḥ
आकृष्टिभ्याम् ākṛṣṭibhyām
आकृष्टिभ्यः ākṛṣṭibhyaḥ
Genitive आकृष्टेः ākṛṣṭeḥ
आकृष्ट्याः ākṛṣṭyāḥ
आकृष्ट्योः ākṛṣṭyoḥ
आकृष्टीनाम् ākṛṣṭīnām
Locative आकृष्टौ ākṛṣṭau
आकृष्ट्याम् ākṛṣṭyām
आकृष्ट्योः ākṛṣṭyoḥ
आकृष्टिषु ākṛṣṭiṣu