Singular | Dual | Plural | |
Nominativo |
आकृष्टिः
ākṛṣṭiḥ |
आकृष्टी
ākṛṣṭī |
आकृष्टयः
ākṛṣṭayaḥ |
Vocativo |
आकृष्टे
ākṛṣṭe |
आकृष्टी
ākṛṣṭī |
आकृष्टयः
ākṛṣṭayaḥ |
Acusativo |
आकृष्टिम्
ākṛṣṭim |
आकृष्टी
ākṛṣṭī |
आकृष्टीः
ākṛṣṭīḥ |
Instrumental |
आकृष्ट्या
ākṛṣṭyā |
आकृष्टिभ्याम्
ākṛṣṭibhyām |
आकृष्टिभिः
ākṛṣṭibhiḥ |
Dativo |
आकृष्टये
ākṛṣṭaye आकृष्ट्यै ākṛṣṭyai |
आकृष्टिभ्याम्
ākṛṣṭibhyām |
आकृष्टिभ्यः
ākṛṣṭibhyaḥ |
Ablativo |
आकृष्टेः
ākṛṣṭeḥ आकृष्ट्याः ākṛṣṭyāḥ |
आकृष्टिभ्याम्
ākṛṣṭibhyām |
आकृष्टिभ्यः
ākṛṣṭibhyaḥ |
Genitivo |
आकृष्टेः
ākṛṣṭeḥ आकृष्ट्याः ākṛṣṭyāḥ |
आकृष्ट्योः
ākṛṣṭyoḥ |
आकृष्टीनाम्
ākṛṣṭīnām |
Locativo |
आकृष्टौ
ākṛṣṭau आकृष्ट्याम् ākṛṣṭyām |
आकृष्ट्योः
ākṛṣṭyoḥ |
आकृष्टिषु
ākṛṣṭiṣu |