Singular | Dual | Plural | |
Nominative |
आकृष्टिमा
ākṛṣṭimā |
आकृष्टिमानौ
ākṛṣṭimānau |
आकृष्टिमानः
ākṛṣṭimānaḥ |
Vocative |
आकृष्टिमन्
ākṛṣṭiman |
आकृष्टिमानौ
ākṛṣṭimānau |
आकृष्टिमानः
ākṛṣṭimānaḥ |
Accusative |
आकृष्टिमानम्
ākṛṣṭimānam |
आकृष्टिमानौ
ākṛṣṭimānau |
आकृष्टिम्नः
ākṛṣṭimnaḥ |
Instrumental |
आकृष्टिम्ना
ākṛṣṭimnā |
आकृष्टिमभ्याम्
ākṛṣṭimabhyām |
आकृष्टिमभिः
ākṛṣṭimabhiḥ |
Dative |
आकृष्टिम्ने
ākṛṣṭimne |
आकृष्टिमभ्याम्
ākṛṣṭimabhyām |
आकृष्टिमभ्यः
ākṛṣṭimabhyaḥ |
Ablative |
आकृष्टिम्नः
ākṛṣṭimnaḥ |
आकृष्टिमभ्याम्
ākṛṣṭimabhyām |
आकृष्टिमभ्यः
ākṛṣṭimabhyaḥ |
Genitive |
आकृष्टिम्नः
ākṛṣṭimnaḥ |
आकृष्टिम्नोः
ākṛṣṭimnoḥ |
आकृष्टिम्नाम्
ākṛṣṭimnām |
Locative |
आकृष्टिम्नि
ākṛṣṭimni आकृष्टिमनि ākṛṣṭimani |
आकृष्टिम्नोः
ākṛṣṭimnoḥ |
आकृष्टिमसु
ākṛṣṭimasu |