Sanskrit tools

Sanskrit declension


Declension of आकृष्टिमन् ākṛṣṭiman, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative आकृष्टिमा ākṛṣṭimā
आकृष्टिमानौ ākṛṣṭimānau
आकृष्टिमानः ākṛṣṭimānaḥ
Vocative आकृष्टिमन् ākṛṣṭiman
आकृष्टिमानौ ākṛṣṭimānau
आकृष्टिमानः ākṛṣṭimānaḥ
Accusative आकृष्टिमानम् ākṛṣṭimānam
आकृष्टिमानौ ākṛṣṭimānau
आकृष्टिम्नः ākṛṣṭimnaḥ
Instrumental आकृष्टिम्ना ākṛṣṭimnā
आकृष्टिमभ्याम् ākṛṣṭimabhyām
आकृष्टिमभिः ākṛṣṭimabhiḥ
Dative आकृष्टिम्ने ākṛṣṭimne
आकृष्टिमभ्याम् ākṛṣṭimabhyām
आकृष्टिमभ्यः ākṛṣṭimabhyaḥ
Ablative आकृष्टिम्नः ākṛṣṭimnaḥ
आकृष्टिमभ्याम् ākṛṣṭimabhyām
आकृष्टिमभ्यः ākṛṣṭimabhyaḥ
Genitive आकृष्टिम्नः ākṛṣṭimnaḥ
आकृष्टिम्नोः ākṛṣṭimnoḥ
आकृष्टिम्नाम् ākṛṣṭimnām
Locative आकृष्टिम्नि ākṛṣṭimni
आकृष्टिमनि ākṛṣṭimani
आकृष्टिम्नोः ākṛṣṭimnoḥ
आकृष्टिमसु ākṛṣṭimasu