Singular | Dual | Plural | |
Nominativo |
आकृष्टिमा
ākṛṣṭimā |
आकृष्टिमानौ
ākṛṣṭimānau |
आकृष्टिमानः
ākṛṣṭimānaḥ |
Vocativo |
आकृष्टिमन्
ākṛṣṭiman |
आकृष्टिमानौ
ākṛṣṭimānau |
आकृष्टिमानः
ākṛṣṭimānaḥ |
Acusativo |
आकृष्टिमानम्
ākṛṣṭimānam |
आकृष्टिमानौ
ākṛṣṭimānau |
आकृष्टिम्नः
ākṛṣṭimnaḥ |
Instrumental |
आकृष्टिम्ना
ākṛṣṭimnā |
आकृष्टिमभ्याम्
ākṛṣṭimabhyām |
आकृष्टिमभिः
ākṛṣṭimabhiḥ |
Dativo |
आकृष्टिम्ने
ākṛṣṭimne |
आकृष्टिमभ्याम्
ākṛṣṭimabhyām |
आकृष्टिमभ्यः
ākṛṣṭimabhyaḥ |
Ablativo |
आकृष्टिम्नः
ākṛṣṭimnaḥ |
आकृष्टिमभ्याम्
ākṛṣṭimabhyām |
आकृष्टिमभ्यः
ākṛṣṭimabhyaḥ |
Genitivo |
आकृष्टिम्नः
ākṛṣṭimnaḥ |
आकृष्टिम्नोः
ākṛṣṭimnoḥ |
आकृष्टिम्नाम्
ākṛṣṭimnām |
Locativo |
आकृष्टिम्नि
ākṛṣṭimni आकृष्टिमनि ākṛṣṭimani |
आकृष्टिम्नोः
ākṛṣṭimnoḥ |
आकृष्टिमसु
ākṛṣṭimasu |