| Singular | Dual | Plural |
Nominative |
आकरतीर्थम्
ākaratīrtham
|
आकरतीर्थे
ākaratīrthe
|
आकरतीर्थानि
ākaratīrthāni
|
Vocative |
आकरतीर्थ
ākaratīrtha
|
आकरतीर्थे
ākaratīrthe
|
आकरतीर्थानि
ākaratīrthāni
|
Accusative |
आकरतीर्थम्
ākaratīrtham
|
आकरतीर्थे
ākaratīrthe
|
आकरतीर्थानि
ākaratīrthāni
|
Instrumental |
आकरतीर्थेन
ākaratīrthena
|
आकरतीर्थाभ्याम्
ākaratīrthābhyām
|
आकरतीर्थैः
ākaratīrthaiḥ
|
Dative |
आकरतीर्थाय
ākaratīrthāya
|
आकरतीर्थाभ्याम्
ākaratīrthābhyām
|
आकरतीर्थेभ्यः
ākaratīrthebhyaḥ
|
Ablative |
आकरतीर्थात्
ākaratīrthāt
|
आकरतीर्थाभ्याम्
ākaratīrthābhyām
|
आकरतीर्थेभ्यः
ākaratīrthebhyaḥ
|
Genitive |
आकरतीर्थस्य
ākaratīrthasya
|
आकरतीर्थयोः
ākaratīrthayoḥ
|
आकरतीर्थानाम्
ākaratīrthānām
|
Locative |
आकरतीर्थे
ākaratīrthe
|
आकरतीर्थयोः
ākaratīrthayoḥ
|
आकरतीर्थेषु
ākaratīrtheṣu
|