Sanskrit tools

Sanskrit declension


Declension of आकरतीर्थ ākaratīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकरतीर्थम् ākaratīrtham
आकरतीर्थे ākaratīrthe
आकरतीर्थानि ākaratīrthāni
Vocative आकरतीर्थ ākaratīrtha
आकरतीर्थे ākaratīrthe
आकरतीर्थानि ākaratīrthāni
Accusative आकरतीर्थम् ākaratīrtham
आकरतीर्थे ākaratīrthe
आकरतीर्थानि ākaratīrthāni
Instrumental आकरतीर्थेन ākaratīrthena
आकरतीर्थाभ्याम् ākaratīrthābhyām
आकरतीर्थैः ākaratīrthaiḥ
Dative आकरतीर्थाय ākaratīrthāya
आकरतीर्थाभ्याम् ākaratīrthābhyām
आकरतीर्थेभ्यः ākaratīrthebhyaḥ
Ablative आकरतीर्थात् ākaratīrthāt
आकरतीर्थाभ्याम् ākaratīrthābhyām
आकरतीर्थेभ्यः ākaratīrthebhyaḥ
Genitive आकरतीर्थस्य ākaratīrthasya
आकरतीर्थयोः ākaratīrthayoḥ
आकरतीर्थानाम् ākaratīrthānām
Locative आकरतीर्थे ākaratīrthe
आकरतीर्थयोः ākaratīrthayoḥ
आकरतीर्थेषु ākaratīrtheṣu