| Singular | Dual | Plural |
Nominativo |
आकरतीर्थम्
ākaratīrtham
|
आकरतीर्थे
ākaratīrthe
|
आकरतीर्थानि
ākaratīrthāni
|
Vocativo |
आकरतीर्थ
ākaratīrtha
|
आकरतीर्थे
ākaratīrthe
|
आकरतीर्थानि
ākaratīrthāni
|
Acusativo |
आकरतीर्थम्
ākaratīrtham
|
आकरतीर्थे
ākaratīrthe
|
आकरतीर्थानि
ākaratīrthāni
|
Instrumental |
आकरतीर्थेन
ākaratīrthena
|
आकरतीर्थाभ्याम्
ākaratīrthābhyām
|
आकरतीर्थैः
ākaratīrthaiḥ
|
Dativo |
आकरतीर्थाय
ākaratīrthāya
|
आकरतीर्थाभ्याम्
ākaratīrthābhyām
|
आकरतीर्थेभ्यः
ākaratīrthebhyaḥ
|
Ablativo |
आकरतीर्थात्
ākaratīrthāt
|
आकरतीर्थाभ्याम्
ākaratīrthābhyām
|
आकरतीर्थेभ्यः
ākaratīrthebhyaḥ
|
Genitivo |
आकरतीर्थस्य
ākaratīrthasya
|
आकरतीर्थयोः
ākaratīrthayoḥ
|
आकरतीर्थानाम्
ākaratīrthānām
|
Locativo |
आकरतीर्थे
ākaratīrthe
|
आकरतीर्थयोः
ākaratīrthayoḥ
|
आकरतीर्थेषु
ākaratīrtheṣu
|