Singular | Dual | Plural | |
Nominative |
आकरिणी
ākariṇī |
आकरिण्यौ
ākariṇyau |
आकरिण्यः
ākariṇyaḥ |
Vocative |
आकरिणि
ākariṇi |
आकरिण्यौ
ākariṇyau |
आकरिण्यः
ākariṇyaḥ |
Accusative |
आकरिणीम्
ākariṇīm |
आकरिण्यौ
ākariṇyau |
आकरिणीः
ākariṇīḥ |
Instrumental |
आकरिण्या
ākariṇyā |
आकरिणीभ्याम्
ākariṇībhyām |
आकरिणीभिः
ākariṇībhiḥ |
Dative |
आकरिण्यै
ākariṇyai |
आकरिणीभ्याम्
ākariṇībhyām |
आकरिणीभ्यः
ākariṇībhyaḥ |
Ablative |
आकरिण्याः
ākariṇyāḥ |
आकरिणीभ्याम्
ākariṇībhyām |
आकरिणीभ्यः
ākariṇībhyaḥ |
Genitive |
आकरिण्याः
ākariṇyāḥ |
आकरिण्योः
ākariṇyoḥ |
आकरिणीनाम्
ākariṇīnām |
Locative |
आकरिण्याम्
ākariṇyām |
आकरिण्योः
ākariṇyoḥ |
आकरिणीषु
ākariṇīṣu |