Sanskrit tools

Sanskrit declension


Declension of अकार्णवेष्टकिकी akārṇaveṣṭakikī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अकार्णवेष्टकिकी akārṇaveṣṭakikī
अकार्णवेष्टकिक्यौ akārṇaveṣṭakikyau
अकार्णवेष्टकिक्यः akārṇaveṣṭakikyaḥ
Vocative अकार्णवेष्टकिकि akārṇaveṣṭakiki
अकार्णवेष्टकिक्यौ akārṇaveṣṭakikyau
अकार्णवेष्टकिक्यः akārṇaveṣṭakikyaḥ
Accusative अकार्णवेष्टकिकीम् akārṇaveṣṭakikīm
अकार्णवेष्टकिक्यौ akārṇaveṣṭakikyau
अकार्णवेष्टकिकीः akārṇaveṣṭakikīḥ
Instrumental अकार्णवेष्टकिक्या akārṇaveṣṭakikyā
अकार्णवेष्टकिकीभ्याम् akārṇaveṣṭakikībhyām
अकार्णवेष्टकिकीभिः akārṇaveṣṭakikībhiḥ
Dative अकार्णवेष्टकिक्यै akārṇaveṣṭakikyai
अकार्णवेष्टकिकीभ्याम् akārṇaveṣṭakikībhyām
अकार्णवेष्टकिकीभ्यः akārṇaveṣṭakikībhyaḥ
Ablative अकार्णवेष्टकिक्याः akārṇaveṣṭakikyāḥ
अकार्णवेष्टकिकीभ्याम् akārṇaveṣṭakikībhyām
अकार्णवेष्टकिकीभ्यः akārṇaveṣṭakikībhyaḥ
Genitive अकार्णवेष्टकिक्याः akārṇaveṣṭakikyāḥ
अकार्णवेष्टकिक्योः akārṇaveṣṭakikyoḥ
अकार्णवेष्टकिकीनाम् akārṇaveṣṭakikīnām
Locative अकार्णवेष्टकिक्याम् akārṇaveṣṭakikyām
अकार्णवेष्टकिक्योः akārṇaveṣṭakikyoḥ
अकार्णवेष्टकिकीषु akārṇaveṣṭakikīṣu