| Singular | Dual | Plural |
Nominative |
आडम्बरवती
āḍambaravatī
|
आडम्बरवत्यौ
āḍambaravatyau
|
आडम्बरवत्यः
āḍambaravatyaḥ
|
Vocative |
आडम्बरवति
āḍambaravati
|
आडम्बरवत्यौ
āḍambaravatyau
|
आडम्बरवत्यः
āḍambaravatyaḥ
|
Accusative |
आडम्बरवतीम्
āḍambaravatīm
|
आडम्बरवत्यौ
āḍambaravatyau
|
आडम्बरवतीः
āḍambaravatīḥ
|
Instrumental |
आडम्बरवत्या
āḍambaravatyā
|
आडम्बरवतीभ्याम्
āḍambaravatībhyām
|
आडम्बरवतीभिः
āḍambaravatībhiḥ
|
Dative |
आडम्बरवत्यै
āḍambaravatyai
|
आडम्बरवतीभ्याम्
āḍambaravatībhyām
|
आडम्बरवतीभ्यः
āḍambaravatībhyaḥ
|
Ablative |
आडम्बरवत्याः
āḍambaravatyāḥ
|
आडम्बरवतीभ्याम्
āḍambaravatībhyām
|
आडम्बरवतीभ्यः
āḍambaravatībhyaḥ
|
Genitive |
आडम्बरवत्याः
āḍambaravatyāḥ
|
आडम्बरवत्योः
āḍambaravatyoḥ
|
आडम्बरवतीनाम्
āḍambaravatīnām
|
Locative |
आडम्बरवत्याम्
āḍambaravatyām
|
आडम्बरवत्योः
āḍambaravatyoḥ
|
आडम्बरवतीषु
āḍambaravatīṣu
|