Sanskrit tools

Sanskrit declension


Declension of आडम्बराघात āḍambarāghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आडम्बराघातः āḍambarāghātaḥ
आडम्बराघातौ āḍambarāghātau
आडम्बराघाताः āḍambarāghātāḥ
Vocative आडम्बराघात āḍambarāghāta
आडम्बराघातौ āḍambarāghātau
आडम्बराघाताः āḍambarāghātāḥ
Accusative आडम्बराघातम् āḍambarāghātam
आडम्बराघातौ āḍambarāghātau
आडम्बराघातान् āḍambarāghātān
Instrumental आडम्बराघातेन āḍambarāghātena
आडम्बराघाताभ्याम् āḍambarāghātābhyām
आडम्बराघातैः āḍambarāghātaiḥ
Dative आडम्बराघाताय āḍambarāghātāya
आडम्बराघाताभ्याम् āḍambarāghātābhyām
आडम्बराघातेभ्यः āḍambarāghātebhyaḥ
Ablative आडम्बराघातात् āḍambarāghātāt
आडम्बराघाताभ्याम् āḍambarāghātābhyām
आडम्बराघातेभ्यः āḍambarāghātebhyaḥ
Genitive आडम्बराघातस्य āḍambarāghātasya
आडम्बराघातयोः āḍambarāghātayoḥ
आडम्बराघातानाम् āḍambarāghātānām
Locative आडम्बराघाते āḍambarāghāte
आडम्बराघातयोः āḍambarāghātayoḥ
आडम्बराघातेषु āḍambarāghāteṣu