| Singular | Dual | Plural |
Nominativo |
आडम्बराघातः
āḍambarāghātaḥ
|
आडम्बराघातौ
āḍambarāghātau
|
आडम्बराघाताः
āḍambarāghātāḥ
|
Vocativo |
आडम्बराघात
āḍambarāghāta
|
आडम्बराघातौ
āḍambarāghātau
|
आडम्बराघाताः
āḍambarāghātāḥ
|
Acusativo |
आडम्बराघातम्
āḍambarāghātam
|
आडम्बराघातौ
āḍambarāghātau
|
आडम्बराघातान्
āḍambarāghātān
|
Instrumental |
आडम्बराघातेन
āḍambarāghātena
|
आडम्बराघाताभ्याम्
āḍambarāghātābhyām
|
आडम्बराघातैः
āḍambarāghātaiḥ
|
Dativo |
आडम्बराघाताय
āḍambarāghātāya
|
आडम्बराघाताभ्याम्
āḍambarāghātābhyām
|
आडम्बराघातेभ्यः
āḍambarāghātebhyaḥ
|
Ablativo |
आडम्बराघातात्
āḍambarāghātāt
|
आडम्बराघाताभ्याम्
āḍambarāghātābhyām
|
आडम्बराघातेभ्यः
āḍambarāghātebhyaḥ
|
Genitivo |
आडम्बराघातस्य
āḍambarāghātasya
|
आडम्बराघातयोः
āḍambarāghātayoḥ
|
आडम्बराघातानाम्
āḍambarāghātānām
|
Locativo |
आडम्बराघाते
āḍambarāghāte
|
आडम्बराघातयोः
āḍambarāghātayoḥ
|
आडम्बराघातेषु
āḍambarāghāteṣu
|