Herramientas de sánscrito

Declinación del sánscrito


Declinación de आडम्बराघात āḍambarāghāta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आडम्बराघातः āḍambarāghātaḥ
आडम्बराघातौ āḍambarāghātau
आडम्बराघाताः āḍambarāghātāḥ
Vocativo आडम्बराघात āḍambarāghāta
आडम्बराघातौ āḍambarāghātau
आडम्बराघाताः āḍambarāghātāḥ
Acusativo आडम्बराघातम् āḍambarāghātam
आडम्बराघातौ āḍambarāghātau
आडम्बराघातान् āḍambarāghātān
Instrumental आडम्बराघातेन āḍambarāghātena
आडम्बराघाताभ्याम् āḍambarāghātābhyām
आडम्बराघातैः āḍambarāghātaiḥ
Dativo आडम्बराघाताय āḍambarāghātāya
आडम्बराघाताभ्याम् āḍambarāghātābhyām
आडम्बराघातेभ्यः āḍambarāghātebhyaḥ
Ablativo आडम्बराघातात् āḍambarāghātāt
आडम्बराघाताभ्याम् āḍambarāghātābhyām
आडम्बराघातेभ्यः āḍambarāghātebhyaḥ
Genitivo आडम्बराघातस्य āḍambarāghātasya
आडम्बराघातयोः āḍambarāghātayoḥ
आडम्बराघातानाम् āḍambarāghātānām
Locativo आडम्बराघाते āḍambarāghāte
आडम्बराघातयोः āḍambarāghātayoḥ
आडम्बराघातेषु āḍambarāghāteṣu