Sanskrit tools

Sanskrit declension


Declension of आढकी āḍhakī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आढकी āḍhakī
आढक्यौ āḍhakyau
आढक्यः āḍhakyaḥ
Vocative आढकि āḍhaki
आढक्यौ āḍhakyau
आढक्यः āḍhakyaḥ
Accusative आढकीम् āḍhakīm
आढक्यौ āḍhakyau
आढकीः āḍhakīḥ
Instrumental आढक्या āḍhakyā
आढकीभ्याम् āḍhakībhyām
आढकीभिः āḍhakībhiḥ
Dative आढक्यै āḍhakyai
आढकीभ्याम् āḍhakībhyām
आढकीभ्यः āḍhakībhyaḥ
Ablative आढक्याः āḍhakyāḥ
आढकीभ्याम् āḍhakībhyām
आढकीभ्यः āḍhakībhyaḥ
Genitive आढक्याः āḍhakyāḥ
आढक्योः āḍhakyoḥ
आढकीनाम् āḍhakīnām
Locative आढक्याम् āḍhakyām
आढक्योः āḍhakyoḥ
आढकीषु āḍhakīṣu