Singular | Dual | Plural | |
Nominative |
आढ्यः
āḍhyaḥ |
आढ्यौ
āḍhyau |
आढ्याः
āḍhyāḥ |
Vocative |
आढ्य
āḍhya |
आढ्यौ
āḍhyau |
आढ्याः
āḍhyāḥ |
Accusative |
आढ्यम्
āḍhyam |
आढ्यौ
āḍhyau |
आढ्यान्
āḍhyān |
Instrumental |
आढ्येन
āḍhyena |
आढ्याभ्याम्
āḍhyābhyām |
आढ्यैः
āḍhyaiḥ |
Dative |
आढ्याय
āḍhyāya |
आढ्याभ्याम्
āḍhyābhyām |
आढ्येभ्यः
āḍhyebhyaḥ |
Ablative |
आढ्यात्
āḍhyāt |
आढ्याभ्याम्
āḍhyābhyām |
आढ्येभ्यः
āḍhyebhyaḥ |
Genitive |
आढ्यस्य
āḍhyasya |
आढ्ययोः
āḍhyayoḥ |
आढ्यानाम्
āḍhyānām |
Locative |
आढ्ये
āḍhye |
आढ्ययोः
āḍhyayoḥ |
आढ्येषु
āḍhyeṣu |