Singular | Dual | Plural | |
Nominativo |
आढ्यः
āḍhyaḥ |
आढ्यौ
āḍhyau |
आढ्याः
āḍhyāḥ |
Vocativo |
आढ्य
āḍhya |
आढ्यौ
āḍhyau |
आढ्याः
āḍhyāḥ |
Acusativo |
आढ्यम्
āḍhyam |
आढ्यौ
āḍhyau |
आढ्यान्
āḍhyān |
Instrumental |
आढ्येन
āḍhyena |
आढ्याभ्याम्
āḍhyābhyām |
आढ्यैः
āḍhyaiḥ |
Dativo |
आढ्याय
āḍhyāya |
आढ्याभ्याम्
āḍhyābhyām |
आढ्येभ्यः
āḍhyebhyaḥ |
Ablativo |
आढ्यात्
āḍhyāt |
आढ्याभ्याम्
āḍhyābhyām |
आढ्येभ्यः
āḍhyebhyaḥ |
Genitivo |
आढ्यस्य
āḍhyasya |
आढ्ययोः
āḍhyayoḥ |
आढ्यानाम्
āḍhyānām |
Locativo |
आढ्ये
āḍhye |
आढ्ययोः
āḍhyayoḥ |
आढ्येषु
āḍhyeṣu |