Sanskrit tools

Sanskrit declension


Declension of आढ्यंकरणी āḍhyaṁkaraṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आढ्यंकरणी āḍhyaṁkaraṇī
आढ्यंकरण्यौ āḍhyaṁkaraṇyau
आढ्यंकरण्यः āḍhyaṁkaraṇyaḥ
Vocative आढ्यंकरणि āḍhyaṁkaraṇi
आढ्यंकरण्यौ āḍhyaṁkaraṇyau
आढ्यंकरण्यः āḍhyaṁkaraṇyaḥ
Accusative आढ्यंकरणीम् āḍhyaṁkaraṇīm
आढ्यंकरण्यौ āḍhyaṁkaraṇyau
आढ्यंकरणीः āḍhyaṁkaraṇīḥ
Instrumental आढ्यंकरण्या āḍhyaṁkaraṇyā
आढ्यंकरणीभ्याम् āḍhyaṁkaraṇībhyām
आढ्यंकरणीभिः āḍhyaṁkaraṇībhiḥ
Dative आढ्यंकरण्यै āḍhyaṁkaraṇyai
आढ्यंकरणीभ्याम् āḍhyaṁkaraṇībhyām
आढ्यंकरणीभ्यः āḍhyaṁkaraṇībhyaḥ
Ablative आढ्यंकरण्याः āḍhyaṁkaraṇyāḥ
आढ्यंकरणीभ्याम् āḍhyaṁkaraṇībhyām
आढ्यंकरणीभ्यः āḍhyaṁkaraṇībhyaḥ
Genitive आढ्यंकरण्याः āḍhyaṁkaraṇyāḥ
आढ्यंकरण्योः āḍhyaṁkaraṇyoḥ
आढ्यंकरणीनाम् āḍhyaṁkaraṇīnām
Locative आढ्यंकरण्याम् āḍhyaṁkaraṇyām
आढ्यंकरण्योः āḍhyaṁkaraṇyoḥ
आढ्यंकरणीषु āḍhyaṁkaraṇīṣu