| Singular | Dual | Plural |
Nominative |
आढ्यंकरणी
āḍhyaṁkaraṇī
|
आढ्यंकरण्यौ
āḍhyaṁkaraṇyau
|
आढ्यंकरण्यः
āḍhyaṁkaraṇyaḥ
|
Vocative |
आढ्यंकरणि
āḍhyaṁkaraṇi
|
आढ्यंकरण्यौ
āḍhyaṁkaraṇyau
|
आढ्यंकरण्यः
āḍhyaṁkaraṇyaḥ
|
Accusative |
आढ्यंकरणीम्
āḍhyaṁkaraṇīm
|
आढ्यंकरण्यौ
āḍhyaṁkaraṇyau
|
आढ्यंकरणीः
āḍhyaṁkaraṇīḥ
|
Instrumental |
आढ्यंकरण्या
āḍhyaṁkaraṇyā
|
आढ्यंकरणीभ्याम्
āḍhyaṁkaraṇībhyām
|
आढ्यंकरणीभिः
āḍhyaṁkaraṇībhiḥ
|
Dative |
आढ्यंकरण्यै
āḍhyaṁkaraṇyai
|
आढ्यंकरणीभ्याम्
āḍhyaṁkaraṇībhyām
|
आढ्यंकरणीभ्यः
āḍhyaṁkaraṇībhyaḥ
|
Ablative |
आढ्यंकरण्याः
āḍhyaṁkaraṇyāḥ
|
आढ्यंकरणीभ्याम्
āḍhyaṁkaraṇībhyām
|
आढ्यंकरणीभ्यः
āḍhyaṁkaraṇībhyaḥ
|
Genitive |
आढ्यंकरण्याः
āḍhyaṁkaraṇyāḥ
|
आढ्यंकरण्योः
āḍhyaṁkaraṇyoḥ
|
आढ्यंकरणीनाम्
āḍhyaṁkaraṇīnām
|
Locative |
आढ्यंकरण्याम्
āḍhyaṁkaraṇyām
|
आढ्यंकरण्योः
āḍhyaṁkaraṇyoḥ
|
आढ्यंकरणीषु
āḍhyaṁkaraṇīṣu
|