| Singular | Dual | Plural |
Nominative |
आढ्यंकरणम्
āḍhyaṁkaraṇam
|
आढ्यंकरणे
āḍhyaṁkaraṇe
|
आढ्यंकरणानि
āḍhyaṁkaraṇāni
|
Vocative |
आढ्यंकरण
āḍhyaṁkaraṇa
|
आढ्यंकरणे
āḍhyaṁkaraṇe
|
आढ्यंकरणानि
āḍhyaṁkaraṇāni
|
Accusative |
आढ्यंकरणम्
āḍhyaṁkaraṇam
|
आढ्यंकरणे
āḍhyaṁkaraṇe
|
आढ्यंकरणानि
āḍhyaṁkaraṇāni
|
Instrumental |
आढ्यंकरणेन
āḍhyaṁkaraṇena
|
आढ्यंकरणाभ्याम्
āḍhyaṁkaraṇābhyām
|
आढ्यंकरणैः
āḍhyaṁkaraṇaiḥ
|
Dative |
आढ्यंकरणाय
āḍhyaṁkaraṇāya
|
आढ्यंकरणाभ्याम्
āḍhyaṁkaraṇābhyām
|
आढ्यंकरणेभ्यः
āḍhyaṁkaraṇebhyaḥ
|
Ablative |
आढ्यंकरणात्
āḍhyaṁkaraṇāt
|
आढ्यंकरणाभ्याम्
āḍhyaṁkaraṇābhyām
|
आढ्यंकरणेभ्यः
āḍhyaṁkaraṇebhyaḥ
|
Genitive |
आढ्यंकरणस्य
āḍhyaṁkaraṇasya
|
आढ्यंकरणयोः
āḍhyaṁkaraṇayoḥ
|
आढ्यंकरणानाम्
āḍhyaṁkaraṇānām
|
Locative |
आढ्यंकरणे
āḍhyaṁkaraṇe
|
आढ्यंकरणयोः
āḍhyaṁkaraṇayoḥ
|
आढ्यंकरणेषु
āḍhyaṁkaraṇeṣu
|