Sanskrit tools

Sanskrit declension


Declension of आढ्यंकरण āḍhyaṁkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यंकरणम् āḍhyaṁkaraṇam
आढ्यंकरणे āḍhyaṁkaraṇe
आढ्यंकरणानि āḍhyaṁkaraṇāni
Vocative आढ्यंकरण āḍhyaṁkaraṇa
आढ्यंकरणे āḍhyaṁkaraṇe
आढ्यंकरणानि āḍhyaṁkaraṇāni
Accusative आढ्यंकरणम् āḍhyaṁkaraṇam
आढ्यंकरणे āḍhyaṁkaraṇe
आढ्यंकरणानि āḍhyaṁkaraṇāni
Instrumental आढ्यंकरणेन āḍhyaṁkaraṇena
आढ्यंकरणाभ्याम् āḍhyaṁkaraṇābhyām
आढ्यंकरणैः āḍhyaṁkaraṇaiḥ
Dative आढ्यंकरणाय āḍhyaṁkaraṇāya
आढ्यंकरणाभ्याम् āḍhyaṁkaraṇābhyām
आढ्यंकरणेभ्यः āḍhyaṁkaraṇebhyaḥ
Ablative आढ्यंकरणात् āḍhyaṁkaraṇāt
आढ्यंकरणाभ्याम् āḍhyaṁkaraṇābhyām
आढ्यंकरणेभ्यः āḍhyaṁkaraṇebhyaḥ
Genitive आढ्यंकरणस्य āḍhyaṁkaraṇasya
आढ्यंकरणयोः āḍhyaṁkaraṇayoḥ
आढ्यंकरणानाम् āḍhyaṁkaraṇānām
Locative आढ्यंकरणे āḍhyaṁkaraṇe
आढ्यंकरणयोः āḍhyaṁkaraṇayoḥ
आढ्यंकरणेषु āḍhyaṁkaraṇeṣu