| Singular | Dual | Plural |
Nominativo |
आढ्यंकरणम्
āḍhyaṁkaraṇam
|
आढ्यंकरणे
āḍhyaṁkaraṇe
|
आढ्यंकरणानि
āḍhyaṁkaraṇāni
|
Vocativo |
आढ्यंकरण
āḍhyaṁkaraṇa
|
आढ्यंकरणे
āḍhyaṁkaraṇe
|
आढ्यंकरणानि
āḍhyaṁkaraṇāni
|
Acusativo |
आढ्यंकरणम्
āḍhyaṁkaraṇam
|
आढ्यंकरणे
āḍhyaṁkaraṇe
|
आढ्यंकरणानि
āḍhyaṁkaraṇāni
|
Instrumental |
आढ्यंकरणेन
āḍhyaṁkaraṇena
|
आढ्यंकरणाभ्याम्
āḍhyaṁkaraṇābhyām
|
आढ्यंकरणैः
āḍhyaṁkaraṇaiḥ
|
Dativo |
आढ्यंकरणाय
āḍhyaṁkaraṇāya
|
आढ्यंकरणाभ्याम्
āḍhyaṁkaraṇābhyām
|
आढ्यंकरणेभ्यः
āḍhyaṁkaraṇebhyaḥ
|
Ablativo |
आढ्यंकरणात्
āḍhyaṁkaraṇāt
|
आढ्यंकरणाभ्याम्
āḍhyaṁkaraṇābhyām
|
आढ्यंकरणेभ्यः
āḍhyaṁkaraṇebhyaḥ
|
Genitivo |
आढ्यंकरणस्य
āḍhyaṁkaraṇasya
|
आढ्यंकरणयोः
āḍhyaṁkaraṇayoḥ
|
आढ्यंकरणानाम्
āḍhyaṁkaraṇānām
|
Locativo |
आढ्यंकरणे
āḍhyaṁkaraṇe
|
आढ्यंकरणयोः
āḍhyaṁkaraṇayoḥ
|
आढ्यंकरणेषु
āḍhyaṁkaraṇeṣu
|