Sanskrit tools

Sanskrit declension


Declension of आढ्यपूर्वा āḍhyapūrvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यपूर्वा āḍhyapūrvā
आढ्यपूर्वे āḍhyapūrve
आढ्यपूर्वाः āḍhyapūrvāḥ
Vocative आढ्यपूर्वे āḍhyapūrve
आढ्यपूर्वे āḍhyapūrve
आढ्यपूर्वाः āḍhyapūrvāḥ
Accusative आढ्यपूर्वाम् āḍhyapūrvām
आढ्यपूर्वे āḍhyapūrve
आढ्यपूर्वाः āḍhyapūrvāḥ
Instrumental आढ्यपूर्वया āḍhyapūrvayā
आढ्यपूर्वाभ्याम् āḍhyapūrvābhyām
आढ्यपूर्वाभिः āḍhyapūrvābhiḥ
Dative आढ्यपूर्वायै āḍhyapūrvāyai
आढ्यपूर्वाभ्याम् āḍhyapūrvābhyām
आढ्यपूर्वाभ्यः āḍhyapūrvābhyaḥ
Ablative आढ्यपूर्वायाः āḍhyapūrvāyāḥ
आढ्यपूर्वाभ्याम् āḍhyapūrvābhyām
आढ्यपूर्वाभ्यः āḍhyapūrvābhyaḥ
Genitive आढ्यपूर्वायाः āḍhyapūrvāyāḥ
आढ्यपूर्वयोः āḍhyapūrvayoḥ
आढ्यपूर्वाणाम् āḍhyapūrvāṇām
Locative आढ्यपूर्वायाम् āḍhyapūrvāyām
आढ्यपूर्वयोः āḍhyapūrvayoḥ
आढ्यपूर्वासु āḍhyapūrvāsu