| Singular | Dual | Plural |
Nominative |
आढ्यपूर्वा
āḍhyapūrvā
|
आढ्यपूर्वे
āḍhyapūrve
|
आढ्यपूर्वाः
āḍhyapūrvāḥ
|
Vocative |
आढ्यपूर्वे
āḍhyapūrve
|
आढ्यपूर्वे
āḍhyapūrve
|
आढ्यपूर्वाः
āḍhyapūrvāḥ
|
Accusative |
आढ्यपूर्वाम्
āḍhyapūrvām
|
आढ्यपूर्वे
āḍhyapūrve
|
आढ्यपूर्वाः
āḍhyapūrvāḥ
|
Instrumental |
आढ्यपूर्वया
āḍhyapūrvayā
|
आढ्यपूर्वाभ्याम्
āḍhyapūrvābhyām
|
आढ्यपूर्वाभिः
āḍhyapūrvābhiḥ
|
Dative |
आढ्यपूर्वायै
āḍhyapūrvāyai
|
आढ्यपूर्वाभ्याम्
āḍhyapūrvābhyām
|
आढ्यपूर्वाभ्यः
āḍhyapūrvābhyaḥ
|
Ablative |
आढ्यपूर्वायाः
āḍhyapūrvāyāḥ
|
आढ्यपूर्वाभ्याम्
āḍhyapūrvābhyām
|
आढ्यपूर्वाभ्यः
āḍhyapūrvābhyaḥ
|
Genitive |
आढ्यपूर्वायाः
āḍhyapūrvāyāḥ
|
आढ्यपूर्वयोः
āḍhyapūrvayoḥ
|
आढ्यपूर्वाणाम्
āḍhyapūrvāṇām
|
Locative |
आढ्यपूर्वायाम्
āḍhyapūrvāyām
|
आढ्यपूर्वयोः
āḍhyapūrvayoḥ
|
आढ्यपूर्वासु
āḍhyapūrvāsu
|