| Singular | Dual | Plural |
Nominativo |
आढ्यपूर्वा
āḍhyapūrvā
|
आढ्यपूर्वे
āḍhyapūrve
|
आढ्यपूर्वाः
āḍhyapūrvāḥ
|
Vocativo |
आढ्यपूर्वे
āḍhyapūrve
|
आढ्यपूर्वे
āḍhyapūrve
|
आढ्यपूर्वाः
āḍhyapūrvāḥ
|
Acusativo |
आढ्यपूर्वाम्
āḍhyapūrvām
|
आढ्यपूर्वे
āḍhyapūrve
|
आढ्यपूर्वाः
āḍhyapūrvāḥ
|
Instrumental |
आढ्यपूर्वया
āḍhyapūrvayā
|
आढ्यपूर्वाभ्याम्
āḍhyapūrvābhyām
|
आढ्यपूर्वाभिः
āḍhyapūrvābhiḥ
|
Dativo |
आढ्यपूर्वायै
āḍhyapūrvāyai
|
आढ्यपूर्वाभ्याम्
āḍhyapūrvābhyām
|
आढ्यपूर्वाभ्यः
āḍhyapūrvābhyaḥ
|
Ablativo |
आढ्यपूर्वायाः
āḍhyapūrvāyāḥ
|
आढ्यपूर्वाभ्याम्
āḍhyapūrvābhyām
|
आढ्यपूर्वाभ्यः
āḍhyapūrvābhyaḥ
|
Genitivo |
आढ्यपूर्वायाः
āḍhyapūrvāyāḥ
|
आढ्यपूर्वयोः
āḍhyapūrvayoḥ
|
आढ्यपूर्वाणाम्
āḍhyapūrvāṇām
|
Locativo |
आढ्यपूर्वायाम्
āḍhyapūrvāyām
|
आढ्यपूर्वयोः
āḍhyapūrvayoḥ
|
आढ्यपूर्वासु
āḍhyapūrvāsu
|