Singular | Dual | Plural | |
Nominative |
आढ्यम्भविष्णुः
āḍhyambhaviṣṇuḥ |
आढ्यम्भविष्णू
āḍhyambhaviṣṇū |
आढ्यम्भविष्णवः
āḍhyambhaviṣṇavaḥ |
Vocative |
आढ्यम्भविष्णो
āḍhyambhaviṣṇo |
आढ्यम्भविष्णू
āḍhyambhaviṣṇū |
आढ्यम्भविष्णवः
āḍhyambhaviṣṇavaḥ |
Accusative |
आढ्यम्भविष्णुम्
āḍhyambhaviṣṇum |
आढ्यम्भविष्णू
āḍhyambhaviṣṇū |
आढ्यम्भविष्णूः
āḍhyambhaviṣṇūḥ |
Instrumental |
आढ्यम्भविष्ण्वा
āḍhyambhaviṣṇvā |
आढ्यम्भविष्णुभ्याम्
āḍhyambhaviṣṇubhyām |
आढ्यम्भविष्णुभिः
āḍhyambhaviṣṇubhiḥ |
Dative |
आढ्यम्भविष्णवे
āḍhyambhaviṣṇave आढ्यम्भविष्ण्वै āḍhyambhaviṣṇvai |
आढ्यम्भविष्णुभ्याम्
āḍhyambhaviṣṇubhyām |
आढ्यम्भविष्णुभ्यः
āḍhyambhaviṣṇubhyaḥ |
Ablative |
आढ्यम्भविष्णोः
āḍhyambhaviṣṇoḥ आढ्यम्भविष्ण्वाः āḍhyambhaviṣṇvāḥ |
आढ्यम्भविष्णुभ्याम्
āḍhyambhaviṣṇubhyām |
आढ्यम्भविष्णुभ्यः
āḍhyambhaviṣṇubhyaḥ |
Genitive |
आढ्यम्भविष्णोः
āḍhyambhaviṣṇoḥ आढ्यम्भविष्ण्वाः āḍhyambhaviṣṇvāḥ |
आढ्यम्भविष्ण्वोः
āḍhyambhaviṣṇvoḥ |
आढ्यम्भविष्णूनाम्
āḍhyambhaviṣṇūnām |
Locative |
आढ्यम्भविष्णौ
āḍhyambhaviṣṇau आढ्यम्भविष्ण्वाम् āḍhyambhaviṣṇvām |
आढ्यम्भविष्ण्वोः
āḍhyambhaviṣṇvoḥ |
आढ्यम्भविष्णुषु
āḍhyambhaviṣṇuṣu |