Singular | Dual | Plural | |
Nominativo |
आढ्यम्भविष्णुः
āḍhyambhaviṣṇuḥ |
आढ्यम्भविष्णू
āḍhyambhaviṣṇū |
आढ्यम्भविष्णवः
āḍhyambhaviṣṇavaḥ |
Vocativo |
आढ्यम्भविष्णो
āḍhyambhaviṣṇo |
आढ्यम्भविष्णू
āḍhyambhaviṣṇū |
आढ्यम्भविष्णवः
āḍhyambhaviṣṇavaḥ |
Acusativo |
आढ्यम्भविष्णुम्
āḍhyambhaviṣṇum |
आढ्यम्भविष्णू
āḍhyambhaviṣṇū |
आढ्यम्भविष्णूः
āḍhyambhaviṣṇūḥ |
Instrumental |
आढ्यम्भविष्ण्वा
āḍhyambhaviṣṇvā |
आढ्यम्भविष्णुभ्याम्
āḍhyambhaviṣṇubhyām |
आढ्यम्भविष्णुभिः
āḍhyambhaviṣṇubhiḥ |
Dativo |
आढ्यम्भविष्णवे
āḍhyambhaviṣṇave आढ्यम्भविष्ण्वै āḍhyambhaviṣṇvai |
आढ्यम्भविष्णुभ्याम्
āḍhyambhaviṣṇubhyām |
आढ्यम्भविष्णुभ्यः
āḍhyambhaviṣṇubhyaḥ |
Ablativo |
आढ्यम्भविष्णोः
āḍhyambhaviṣṇoḥ आढ्यम्भविष्ण्वाः āḍhyambhaviṣṇvāḥ |
आढ्यम्भविष्णुभ्याम्
āḍhyambhaviṣṇubhyām |
आढ्यम्भविष्णुभ्यः
āḍhyambhaviṣṇubhyaḥ |
Genitivo |
आढ्यम्भविष्णोः
āḍhyambhaviṣṇoḥ आढ्यम्भविष्ण्वाः āḍhyambhaviṣṇvāḥ |
आढ्यम्भविष्ण्वोः
āḍhyambhaviṣṇvoḥ |
आढ्यम्भविष्णूनाम्
āḍhyambhaviṣṇūnām |
Locativo |
आढ्यम्भविष्णौ
āḍhyambhaviṣṇau आढ्यम्भविष्ण्वाम् āḍhyambhaviṣṇvām |
आढ्यम्भविष्ण्वोः
āḍhyambhaviṣṇvoḥ |
आढ्यम्भविष्णुषु
āḍhyambhaviṣṇuṣu |