Sanskrit tools

Sanskrit declension


Declension of आढ्यम्भविष्णु āḍhyambhaviṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यम्भविष्णु āḍhyambhaviṣṇu
आढ्यम्भविष्णुनी āḍhyambhaviṣṇunī
आढ्यम्भविष्णूनि āḍhyambhaviṣṇūni
Vocative आढ्यम्भविष्णो āḍhyambhaviṣṇo
आढ्यम्भविष्णु āḍhyambhaviṣṇu
आढ्यम्भविष्णुनी āḍhyambhaviṣṇunī
आढ्यम्भविष्णूनि āḍhyambhaviṣṇūni
Accusative आढ्यम्भविष्णु āḍhyambhaviṣṇu
आढ्यम्भविष्णुनी āḍhyambhaviṣṇunī
आढ्यम्भविष्णूनि āḍhyambhaviṣṇūni
Instrumental आढ्यम्भविष्णुना āḍhyambhaviṣṇunā
आढ्यम्भविष्णुभ्याम् āḍhyambhaviṣṇubhyām
आढ्यम्भविष्णुभिः āḍhyambhaviṣṇubhiḥ
Dative आढ्यम्भविष्णुने āḍhyambhaviṣṇune
आढ्यम्भविष्णुभ्याम् āḍhyambhaviṣṇubhyām
आढ्यम्भविष्णुभ्यः āḍhyambhaviṣṇubhyaḥ
Ablative आढ्यम्भविष्णुनः āḍhyambhaviṣṇunaḥ
आढ्यम्भविष्णुभ्याम् āḍhyambhaviṣṇubhyām
आढ्यम्भविष्णुभ्यः āḍhyambhaviṣṇubhyaḥ
Genitive आढ्यम्भविष्णुनः āḍhyambhaviṣṇunaḥ
आढ्यम्भविष्णुनोः āḍhyambhaviṣṇunoḥ
आढ्यम्भविष्णूनाम् āḍhyambhaviṣṇūnām
Locative आढ्यम्भविष्णुनि āḍhyambhaviṣṇuni
आढ्यम्भविष्णुनोः āḍhyambhaviṣṇunoḥ
आढ्यम्भविष्णुषु āḍhyambhaviṣṇuṣu