Herramientas de sánscrito

Declinación del sánscrito


Declinación de आढ्यम्भविष्णु āḍhyambhaviṣṇu, n.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आढ्यम्भविष्णु āḍhyambhaviṣṇu
आढ्यम्भविष्णुनी āḍhyambhaviṣṇunī
आढ्यम्भविष्णूनि āḍhyambhaviṣṇūni
Vocativo आढ्यम्भविष्णो āḍhyambhaviṣṇo
आढ्यम्भविष्णु āḍhyambhaviṣṇu
आढ्यम्भविष्णुनी āḍhyambhaviṣṇunī
आढ्यम्भविष्णूनि āḍhyambhaviṣṇūni
Acusativo आढ्यम्भविष्णु āḍhyambhaviṣṇu
आढ्यम्भविष्णुनी āḍhyambhaviṣṇunī
आढ्यम्भविष्णूनि āḍhyambhaviṣṇūni
Instrumental आढ्यम्भविष्णुना āḍhyambhaviṣṇunā
आढ्यम्भविष्णुभ्याम् āḍhyambhaviṣṇubhyām
आढ्यम्भविष्णुभिः āḍhyambhaviṣṇubhiḥ
Dativo आढ्यम्भविष्णुने āḍhyambhaviṣṇune
आढ्यम्भविष्णुभ्याम् āḍhyambhaviṣṇubhyām
आढ्यम्भविष्णुभ्यः āḍhyambhaviṣṇubhyaḥ
Ablativo आढ्यम्भविष्णुनः āḍhyambhaviṣṇunaḥ
आढ्यम्भविष्णुभ्याम् āḍhyambhaviṣṇubhyām
आढ्यम्भविष्णुभ्यः āḍhyambhaviṣṇubhyaḥ
Genitivo आढ्यम्भविष्णुनः āḍhyambhaviṣṇunaḥ
आढ्यम्भविष्णुनोः āḍhyambhaviṣṇunoḥ
आढ्यम्भविष्णूनाम् āḍhyambhaviṣṇūnām
Locativo आढ्यम्भविष्णुनि āḍhyambhaviṣṇuni
आढ्यम्भविष्णुनोः āḍhyambhaviṣṇunoḥ
आढ्यम्भविष्णुषु āḍhyambhaviṣṇuṣu