Sanskrit tools

Sanskrit declension


Declension of आढ्यम्भावुका āḍhyambhāvukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यम्भावुका āḍhyambhāvukā
आढ्यम्भावुके āḍhyambhāvuke
आढ्यम्भावुकाः āḍhyambhāvukāḥ
Vocative आढ्यम्भावुके āḍhyambhāvuke
आढ्यम्भावुके āḍhyambhāvuke
आढ्यम्भावुकाः āḍhyambhāvukāḥ
Accusative आढ्यम्भावुकाम् āḍhyambhāvukām
आढ्यम्भावुके āḍhyambhāvuke
आढ्यम्भावुकाः āḍhyambhāvukāḥ
Instrumental आढ्यम्भावुकया āḍhyambhāvukayā
आढ्यम्भावुकाभ्याम् āḍhyambhāvukābhyām
आढ्यम्भावुकाभिः āḍhyambhāvukābhiḥ
Dative आढ्यम्भावुकायै āḍhyambhāvukāyai
आढ्यम्भावुकाभ्याम् āḍhyambhāvukābhyām
आढ्यम्भावुकाभ्यः āḍhyambhāvukābhyaḥ
Ablative आढ्यम्भावुकायाः āḍhyambhāvukāyāḥ
आढ्यम्भावुकाभ्याम् āḍhyambhāvukābhyām
आढ्यम्भावुकाभ्यः āḍhyambhāvukābhyaḥ
Genitive आढ्यम्भावुकायाः āḍhyambhāvukāyāḥ
आढ्यम्भावुकयोः āḍhyambhāvukayoḥ
आढ्यम्भावुकानाम् āḍhyambhāvukānām
Locative आढ्यम्भावुकायाम् āḍhyambhāvukāyām
आढ्यम्भावुकयोः āḍhyambhāvukayoḥ
आढ्यम्भावुकासु āḍhyambhāvukāsu