| Singular | Dual | Plural |
Nominativo |
आढ्यम्भावुका
āḍhyambhāvukā
|
आढ्यम्भावुके
āḍhyambhāvuke
|
आढ्यम्भावुकाः
āḍhyambhāvukāḥ
|
Vocativo |
आढ्यम्भावुके
āḍhyambhāvuke
|
आढ्यम्भावुके
āḍhyambhāvuke
|
आढ्यम्भावुकाः
āḍhyambhāvukāḥ
|
Acusativo |
आढ्यम्भावुकाम्
āḍhyambhāvukām
|
आढ्यम्भावुके
āḍhyambhāvuke
|
आढ्यम्भावुकाः
āḍhyambhāvukāḥ
|
Instrumental |
आढ्यम्भावुकया
āḍhyambhāvukayā
|
आढ्यम्भावुकाभ्याम्
āḍhyambhāvukābhyām
|
आढ्यम्भावुकाभिः
āḍhyambhāvukābhiḥ
|
Dativo |
आढ्यम्भावुकायै
āḍhyambhāvukāyai
|
आढ्यम्भावुकाभ्याम्
āḍhyambhāvukābhyām
|
आढ्यम्भावुकाभ्यः
āḍhyambhāvukābhyaḥ
|
Ablativo |
आढ्यम्भावुकायाः
āḍhyambhāvukāyāḥ
|
आढ्यम्भावुकाभ्याम्
āḍhyambhāvukābhyām
|
आढ्यम्भावुकाभ्यः
āḍhyambhāvukābhyaḥ
|
Genitivo |
आढ्यम्भावुकायाः
āḍhyambhāvukāyāḥ
|
आढ्यम्भावुकयोः
āḍhyambhāvukayoḥ
|
आढ्यम्भावुकानाम्
āḍhyambhāvukānām
|
Locativo |
आढ्यम्भावुकायाम्
āḍhyambhāvukāyām
|
आढ्यम्भावुकयोः
āḍhyambhāvukayoḥ
|
आढ्यम्भावुकासु
āḍhyambhāvukāsu
|