Sanskrit tools

Sanskrit declension


Declension of आढ्यरोगिणी āḍhyarogiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आढ्यरोगिणी āḍhyarogiṇī
आढ्यरोगिण्यौ āḍhyarogiṇyau
आढ्यरोगिण्यः āḍhyarogiṇyaḥ
Vocative आढ्यरोगिणि āḍhyarogiṇi
आढ्यरोगिण्यौ āḍhyarogiṇyau
आढ्यरोगिण्यः āḍhyarogiṇyaḥ
Accusative आढ्यरोगिणीम् āḍhyarogiṇīm
आढ्यरोगिण्यौ āḍhyarogiṇyau
आढ्यरोगिणीः āḍhyarogiṇīḥ
Instrumental आढ्यरोगिण्या āḍhyarogiṇyā
आढ्यरोगिणीभ्याम् āḍhyarogiṇībhyām
आढ्यरोगिणीभिः āḍhyarogiṇībhiḥ
Dative आढ्यरोगिण्यै āḍhyarogiṇyai
आढ्यरोगिणीभ्याम् āḍhyarogiṇībhyām
आढ्यरोगिणीभ्यः āḍhyarogiṇībhyaḥ
Ablative आढ्यरोगिण्याः āḍhyarogiṇyāḥ
आढ्यरोगिणीभ्याम् āḍhyarogiṇībhyām
आढ्यरोगिणीभ्यः āḍhyarogiṇībhyaḥ
Genitive आढ्यरोगिण्याः āḍhyarogiṇyāḥ
आढ्यरोगिण्योः āḍhyarogiṇyoḥ
आढ्यरोगिणीनाम् āḍhyarogiṇīnām
Locative आढ्यरोगिण्याम् āḍhyarogiṇyām
आढ्यरोगिण्योः āḍhyarogiṇyoḥ
आढ्यरोगिणीषु āḍhyarogiṇīṣu