Sanskrit tools

Sanskrit declension


Declension of आढ्यवात āḍhyavāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यवातः āḍhyavātaḥ
आढ्यवातौ āḍhyavātau
आढ्यवाताः āḍhyavātāḥ
Vocative आढ्यवात āḍhyavāta
आढ्यवातौ āḍhyavātau
आढ्यवाताः āḍhyavātāḥ
Accusative आढ्यवातम् āḍhyavātam
आढ्यवातौ āḍhyavātau
आढ्यवातान् āḍhyavātān
Instrumental आढ्यवातेन āḍhyavātena
आढ्यवाताभ्याम् āḍhyavātābhyām
आढ्यवातैः āḍhyavātaiḥ
Dative आढ्यवाताय āḍhyavātāya
आढ्यवाताभ्याम् āḍhyavātābhyām
आढ्यवातेभ्यः āḍhyavātebhyaḥ
Ablative आढ्यवातात् āḍhyavātāt
आढ्यवाताभ्याम् āḍhyavātābhyām
आढ्यवातेभ्यः āḍhyavātebhyaḥ
Genitive आढ्यवातस्य āḍhyavātasya
आढ्यवातयोः āḍhyavātayoḥ
आढ्यवातानाम् āḍhyavātānām
Locative आढ्यवाते āḍhyavāte
आढ्यवातयोः āḍhyavātayoḥ
आढ्यवातेषु āḍhyavāteṣu