| Singular | Dual | Plural |
Nominativo |
आढ्यवातः
āḍhyavātaḥ
|
आढ्यवातौ
āḍhyavātau
|
आढ्यवाताः
āḍhyavātāḥ
|
Vocativo |
आढ्यवात
āḍhyavāta
|
आढ्यवातौ
āḍhyavātau
|
आढ्यवाताः
āḍhyavātāḥ
|
Acusativo |
आढ्यवातम्
āḍhyavātam
|
आढ्यवातौ
āḍhyavātau
|
आढ्यवातान्
āḍhyavātān
|
Instrumental |
आढ्यवातेन
āḍhyavātena
|
आढ्यवाताभ्याम्
āḍhyavātābhyām
|
आढ्यवातैः
āḍhyavātaiḥ
|
Dativo |
आढ्यवाताय
āḍhyavātāya
|
आढ्यवाताभ्याम्
āḍhyavātābhyām
|
आढ्यवातेभ्यः
āḍhyavātebhyaḥ
|
Ablativo |
आढ्यवातात्
āḍhyavātāt
|
आढ्यवाताभ्याम्
āḍhyavātābhyām
|
आढ्यवातेभ्यः
āḍhyavātebhyaḥ
|
Genitivo |
आढ्यवातस्य
āḍhyavātasya
|
आढ्यवातयोः
āḍhyavātayoḥ
|
आढ्यवातानाम्
āḍhyavātānām
|
Locativo |
आढ्यवाते
āḍhyavāte
|
आढ्यवातयोः
āḍhyavātayoḥ
|
आढ्यवातेषु
āḍhyavāteṣu
|