| Singular | Dual | Plural |
Nominative |
आढ्याड्वी
āḍhyāḍvī
|
आढ्याड्व्यौ
āḍhyāḍvyau
|
आढ्याड्व्यः
āḍhyāḍvyaḥ
|
Vocative |
आढ्याड्वि
āḍhyāḍvi
|
आढ्याड्व्यौ
āḍhyāḍvyau
|
आढ्याड्व्यः
āḍhyāḍvyaḥ
|
Accusative |
आढ्याड्वीम्
āḍhyāḍvīm
|
आढ्याड्व्यौ
āḍhyāḍvyau
|
आढ्याड्वीः
āḍhyāḍvīḥ
|
Instrumental |
आढ्याड्व्या
āḍhyāḍvyā
|
आढ्याड्वीभ्याम्
āḍhyāḍvībhyām
|
आढ्याड्वीभिः
āḍhyāḍvībhiḥ
|
Dative |
आढ्याड्व्यै
āḍhyāḍvyai
|
आढ्याड्वीभ्याम्
āḍhyāḍvībhyām
|
आढ्याड्वीभ्यः
āḍhyāḍvībhyaḥ
|
Ablative |
आढ्याड्व्याः
āḍhyāḍvyāḥ
|
आढ्याड्वीभ्याम्
āḍhyāḍvībhyām
|
आढ्याड्वीभ्यः
āḍhyāḍvībhyaḥ
|
Genitive |
आढ्याड्व्याः
āḍhyāḍvyāḥ
|
आढ्याड्व्योः
āḍhyāḍvyoḥ
|
आढ्याड्वीनाम्
āḍhyāḍvīnām
|
Locative |
आढ्याड्व्याम्
āḍhyāḍvyām
|
आढ्याड्व्योः
āḍhyāḍvyoḥ
|
आढ्याड्वीषु
āḍhyāḍvīṣu
|