Singular | Dual | Plural | |
Nominative |
आण्डी
āṇḍī |
आण्ड्यौ
āṇḍyau |
आण्ड्यः
āṇḍyaḥ |
Vocative |
आण्डि
āṇḍi |
आण्ड्यौ
āṇḍyau |
आण्ड्यः
āṇḍyaḥ |
Accusative |
आण्डीम्
āṇḍīm |
आण्ड्यौ
āṇḍyau |
आण्डीः
āṇḍīḥ |
Instrumental |
आण्ड्या
āṇḍyā |
आण्डीभ्याम्
āṇḍībhyām |
आण्डीभिः
āṇḍībhiḥ |
Dative |
आण्ड्यै
āṇḍyai |
आण्डीभ्याम्
āṇḍībhyām |
आण्डीभ्यः
āṇḍībhyaḥ |
Ablative |
आण्ड्याः
āṇḍyāḥ |
आण्डीभ्याम्
āṇḍībhyām |
आण्डीभ्यः
āṇḍībhyaḥ |
Genitive |
आण्ड्याः
āṇḍyāḥ |
आण्ड्योः
āṇḍyoḥ |
आण्डीनाम्
āṇḍīnām |
Locative |
आण्ड्याम्
āṇḍyām |
आण्ड्योः
āṇḍyoḥ |
आण्डीषु
āṇḍīṣu |