| Singular | Dual | Plural |
Nominative |
आण्डकपालम्
āṇḍakapālam
|
आण्डकपाले
āṇḍakapāle
|
आण्डकपालानि
āṇḍakapālāni
|
Vocative |
आण्डकपाल
āṇḍakapāla
|
आण्डकपाले
āṇḍakapāle
|
आण्डकपालानि
āṇḍakapālāni
|
Accusative |
आण्डकपालम्
āṇḍakapālam
|
आण्डकपाले
āṇḍakapāle
|
आण्डकपालानि
āṇḍakapālāni
|
Instrumental |
आण्डकपालेन
āṇḍakapālena
|
आण्डकपालाभ्याम्
āṇḍakapālābhyām
|
आण्डकपालैः
āṇḍakapālaiḥ
|
Dative |
आण्डकपालाय
āṇḍakapālāya
|
आण्डकपालाभ्याम्
āṇḍakapālābhyām
|
आण्डकपालेभ्यः
āṇḍakapālebhyaḥ
|
Ablative |
आण्डकपालात्
āṇḍakapālāt
|
आण्डकपालाभ्याम्
āṇḍakapālābhyām
|
आण्डकपालेभ्यः
āṇḍakapālebhyaḥ
|
Genitive |
आण्डकपालस्य
āṇḍakapālasya
|
आण्डकपालयोः
āṇḍakapālayoḥ
|
आण्डकपालानाम्
āṇḍakapālānām
|
Locative |
आण्डकपाले
āṇḍakapāle
|
आण्डकपालयोः
āṇḍakapālayoḥ
|
आण्डकपालेषु
āṇḍakapāleṣu
|