| Singular | Dual | Plural |
Nominativo |
आण्डकपालम्
āṇḍakapālam
|
आण्डकपाले
āṇḍakapāle
|
आण्डकपालानि
āṇḍakapālāni
|
Vocativo |
आण्डकपाल
āṇḍakapāla
|
आण्डकपाले
āṇḍakapāle
|
आण्डकपालानि
āṇḍakapālāni
|
Acusativo |
आण्डकपालम्
āṇḍakapālam
|
आण्डकपाले
āṇḍakapāle
|
आण्डकपालानि
āṇḍakapālāni
|
Instrumental |
आण्डकपालेन
āṇḍakapālena
|
आण्डकपालाभ्याम्
āṇḍakapālābhyām
|
आण्डकपालैः
āṇḍakapālaiḥ
|
Dativo |
आण्डकपालाय
āṇḍakapālāya
|
आण्डकपालाभ्याम्
āṇḍakapālābhyām
|
आण्डकपालेभ्यः
āṇḍakapālebhyaḥ
|
Ablativo |
आण्डकपालात्
āṇḍakapālāt
|
आण्डकपालाभ्याम्
āṇḍakapālābhyām
|
आण्डकपालेभ्यः
āṇḍakapālebhyaḥ
|
Genitivo |
आण्डकपालस्य
āṇḍakapālasya
|
आण्डकपालयोः
āṇḍakapālayoḥ
|
आण्डकपालानाम्
āṇḍakapālānām
|
Locativo |
आण्डकपाले
āṇḍakapāle
|
आण्डकपालयोः
āṇḍakapālayoḥ
|
आण्डकपालेषु
āṇḍakapāleṣu
|