Sanskrit tools

Sanskrit declension


Declension of आण्डजा āṇḍajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आण्डजा āṇḍajā
आण्डजे āṇḍaje
आण्डजाः āṇḍajāḥ
Vocative आण्डजे āṇḍaje
आण्डजे āṇḍaje
आण्डजाः āṇḍajāḥ
Accusative आण्डजाम् āṇḍajām
आण्डजे āṇḍaje
आण्डजाः āṇḍajāḥ
Instrumental आण्डजया āṇḍajayā
आण्डजाभ्याम् āṇḍajābhyām
आण्डजाभिः āṇḍajābhiḥ
Dative आण्डजायै āṇḍajāyai
आण्डजाभ्याम् āṇḍajābhyām
आण्डजाभ्यः āṇḍajābhyaḥ
Ablative आण्डजायाः āṇḍajāyāḥ
आण्डजाभ्याम् āṇḍajābhyām
आण्डजाभ्यः āṇḍajābhyaḥ
Genitive आण्डजायाः āṇḍajāyāḥ
आण्डजयोः āṇḍajayoḥ
आण्डजानाम् āṇḍajānām
Locative आण्डजायाम् āṇḍajāyām
आण्डजयोः āṇḍajayoḥ
आण्डजासु āṇḍajāsu