Singular | Dual | Plural | |
Nominativo |
आण्डजा
āṇḍajā |
आण्डजे
āṇḍaje |
आण्डजाः
āṇḍajāḥ |
Vocativo |
आण्डजे
āṇḍaje |
आण्डजे
āṇḍaje |
आण्डजाः
āṇḍajāḥ |
Acusativo |
आण्डजाम्
āṇḍajām |
आण्डजे
āṇḍaje |
आण्डजाः
āṇḍajāḥ |
Instrumental |
आण्डजया
āṇḍajayā |
आण्डजाभ्याम्
āṇḍajābhyām |
आण्डजाभिः
āṇḍajābhiḥ |
Dativo |
आण्डजायै
āṇḍajāyai |
आण्डजाभ्याम्
āṇḍajābhyām |
आण्डजाभ्यः
āṇḍajābhyaḥ |
Ablativo |
आण्डजायाः
āṇḍajāyāḥ |
आण्डजाभ्याम्
āṇḍajābhyām |
आण्डजाभ्यः
āṇḍajābhyaḥ |
Genitivo |
आण्डजायाः
āṇḍajāyāḥ |
आण्डजयोः
āṇḍajayoḥ |
आण्डजानाम्
āṇḍajānām |
Locativo |
आण्डजायाम्
āṇḍajāyām |
आण्डजयोः
āṇḍajayoḥ |
आण्डजासु
āṇḍajāsu |