Sanskrit tools

Sanskrit declension


Declension of आण्डाद् āṇḍād, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative आण्डात् āṇḍāt
आण्डादी āṇḍādī
आण्डान्दि āṇḍāndi
Vocative आण्डात् āṇḍāt
आण्डादी āṇḍādī
आण्डान्दि āṇḍāndi
Accusative आण्डात् āṇḍāt
आण्डादी āṇḍādī
आण्डान्दि āṇḍāndi
Instrumental आण्डादा āṇḍādā
आण्डाद्भ्याम् āṇḍādbhyām
आण्डाद्भिः āṇḍādbhiḥ
Dative आण्डादे āṇḍāde
आण्डाद्भ्याम् āṇḍādbhyām
आण्डाद्भ्यः āṇḍādbhyaḥ
Ablative आण्डादः āṇḍādaḥ
आण्डाद्भ्याम् āṇḍādbhyām
आण्डाद्भ्यः āṇḍādbhyaḥ
Genitive आण्डादः āṇḍādaḥ
आण्डादोः āṇḍādoḥ
आण्डादाम् āṇḍādām
Locative आण्डादि āṇḍādi
आण्डादोः āṇḍādoḥ
आण्डात्सु āṇḍātsu