Singular | Dual | Plural | |
Nominativo |
आण्डात्
āṇḍāt |
आण्डादी
āṇḍādī |
आण्डान्दि
āṇḍāndi |
Vocativo |
आण्डात्
āṇḍāt |
आण्डादी
āṇḍādī |
आण्डान्दि
āṇḍāndi |
Acusativo |
आण्डात्
āṇḍāt |
आण्डादी
āṇḍādī |
आण्डान्दि
āṇḍāndi |
Instrumental |
आण्डादा
āṇḍādā |
आण्डाद्भ्याम्
āṇḍādbhyām |
आण्डाद्भिः
āṇḍādbhiḥ |
Dativo |
आण्डादे
āṇḍāde |
आण्डाद्भ्याम्
āṇḍādbhyām |
आण्डाद्भ्यः
āṇḍādbhyaḥ |
Ablativo |
आण्डादः
āṇḍādaḥ |
आण्डाद्भ्याम्
āṇḍādbhyām |
आण्डाद्भ्यः
āṇḍādbhyaḥ |
Genitivo |
आण्डादः
āṇḍādaḥ |
आण्डादोः
āṇḍādoḥ |
आण्डादाम्
āṇḍādām |
Locativo |
आण्डादि
āṇḍādi |
आण्डादोः
āṇḍādoḥ |
आण्डात्सु
āṇḍātsu |