Singular | Dual | Plural | |
Nominative |
आण्डीवान्
āṇḍīvān |
आण्डीवन्तौ
āṇḍīvantau |
आण्डीवन्तः
āṇḍīvantaḥ |
Vocative |
आण्डीवन्
āṇḍīvan |
आण्डीवन्तौ
āṇḍīvantau |
आण्डीवन्तः
āṇḍīvantaḥ |
Accusative |
आण्डीवन्तम्
āṇḍīvantam |
आण्डीवन्तौ
āṇḍīvantau |
आण्डीवतः
āṇḍīvataḥ |
Instrumental |
आण्डीवता
āṇḍīvatā |
आण्डीवद्भ्याम्
āṇḍīvadbhyām |
आण्डीवद्भिः
āṇḍīvadbhiḥ |
Dative |
आण्डीवते
āṇḍīvate |
आण्डीवद्भ्याम्
āṇḍīvadbhyām |
आण्डीवद्भ्यः
āṇḍīvadbhyaḥ |
Ablative |
आण्डीवतः
āṇḍīvataḥ |
आण्डीवद्भ्याम्
āṇḍīvadbhyām |
आण्डीवद्भ्यः
āṇḍīvadbhyaḥ |
Genitive |
आण्डीवतः
āṇḍīvataḥ |
आण्डीवतोः
āṇḍīvatoḥ |
आण्डीवताम्
āṇḍīvatām |
Locative |
आण्डीवति
āṇḍīvati |
आण्डीवतोः
āṇḍīvatoḥ |
आण्डीवत्सु
āṇḍīvatsu |