Singular | Dual | Plural | |
Nominativo |
आण्डीवान्
āṇḍīvān |
आण्डीवन्तौ
āṇḍīvantau |
आण्डीवन्तः
āṇḍīvantaḥ |
Vocativo |
आण्डीवन्
āṇḍīvan |
आण्डीवन्तौ
āṇḍīvantau |
आण्डीवन्तः
āṇḍīvantaḥ |
Acusativo |
आण्डीवन्तम्
āṇḍīvantam |
आण्डीवन्तौ
āṇḍīvantau |
आण्डीवतः
āṇḍīvataḥ |
Instrumental |
आण्डीवता
āṇḍīvatā |
आण्डीवद्भ्याम्
āṇḍīvadbhyām |
आण्डीवद्भिः
āṇḍīvadbhiḥ |
Dativo |
आण्डीवते
āṇḍīvate |
आण्डीवद्भ्याम्
āṇḍīvadbhyām |
आण्डीवद्भ्यः
āṇḍīvadbhyaḥ |
Ablativo |
आण्डीवतः
āṇḍīvataḥ |
आण्डीवद्भ्याम्
āṇḍīvadbhyām |
आण्डीवद्भ्यः
āṇḍīvadbhyaḥ |
Genitivo |
आण्डीवतः
āṇḍīvataḥ |
आण्डीवतोः
āṇḍīvatoḥ |
आण्डीवताम्
āṇḍīvatām |
Locativo |
आण्डीवति
āṇḍīvati |
आण्डीवतोः
āṇḍīvatoḥ |
आण्डीवत्सु
āṇḍīvatsu |