| Singular | Dual | Plural |
Nominative |
आण्डीवती
āṇḍīvatī
|
आण्डीवत्यौ
āṇḍīvatyau
|
आण्डीवत्यः
āṇḍīvatyaḥ
|
Vocative |
आण्डीवति
āṇḍīvati
|
आण्डीवत्यौ
āṇḍīvatyau
|
आण्डीवत्यः
āṇḍīvatyaḥ
|
Accusative |
आण्डीवतीम्
āṇḍīvatīm
|
आण्डीवत्यौ
āṇḍīvatyau
|
आण्डीवतीः
āṇḍīvatīḥ
|
Instrumental |
आण्डीवत्या
āṇḍīvatyā
|
आण्डीवतीभ्याम्
āṇḍīvatībhyām
|
आण्डीवतीभिः
āṇḍīvatībhiḥ
|
Dative |
आण्डीवत्यै
āṇḍīvatyai
|
आण्डीवतीभ्याम्
āṇḍīvatībhyām
|
आण्डीवतीभ्यः
āṇḍīvatībhyaḥ
|
Ablative |
आण्डीवत्याः
āṇḍīvatyāḥ
|
आण्डीवतीभ्याम्
āṇḍīvatībhyām
|
आण्डीवतीभ्यः
āṇḍīvatībhyaḥ
|
Genitive |
आण्डीवत्याः
āṇḍīvatyāḥ
|
आण्डीवत्योः
āṇḍīvatyoḥ
|
आण्डीवतीनाम्
āṇḍīvatīnām
|
Locative |
आण्डीवत्याम्
āṇḍīvatyām
|
आण्डीवत्योः
āṇḍīvatyoḥ
|
आण्डीवतीषु
āṇḍīvatīṣu
|