| Singular | Dual | Plural |
Nominative |
आण्डायनम्
āṇḍāyanam
|
आण्डायने
āṇḍāyane
|
आण्डायनानि
āṇḍāyanāni
|
Vocative |
आण्डायन
āṇḍāyana
|
आण्डायने
āṇḍāyane
|
आण्डायनानि
āṇḍāyanāni
|
Accusative |
आण्डायनम्
āṇḍāyanam
|
आण्डायने
āṇḍāyane
|
आण्डायनानि
āṇḍāyanāni
|
Instrumental |
आण्डायनेन
āṇḍāyanena
|
आण्डायनाभ्याम्
āṇḍāyanābhyām
|
आण्डायनैः
āṇḍāyanaiḥ
|
Dative |
आण्डायनाय
āṇḍāyanāya
|
आण्डायनाभ्याम्
āṇḍāyanābhyām
|
आण्डायनेभ्यः
āṇḍāyanebhyaḥ
|
Ablative |
आण्डायनात्
āṇḍāyanāt
|
आण्डायनाभ्याम्
āṇḍāyanābhyām
|
आण्डायनेभ्यः
āṇḍāyanebhyaḥ
|
Genitive |
आण्डायनस्य
āṇḍāyanasya
|
आण्डायनयोः
āṇḍāyanayoḥ
|
आण्डायनानाम्
āṇḍāyanānām
|
Locative |
आण्डायने
āṇḍāyane
|
आण्डायनयोः
āṇḍāyanayoḥ
|
आण्डायनेषु
āṇḍāyaneṣu
|