| Singular | Dual | Plural |
Nominativo |
आण्डायनम्
āṇḍāyanam
|
आण्डायने
āṇḍāyane
|
आण्डायनानि
āṇḍāyanāni
|
Vocativo |
आण्डायन
āṇḍāyana
|
आण्डायने
āṇḍāyane
|
आण्डायनानि
āṇḍāyanāni
|
Acusativo |
आण्डायनम्
āṇḍāyanam
|
आण्डायने
āṇḍāyane
|
आण्डायनानि
āṇḍāyanāni
|
Instrumental |
आण्डायनेन
āṇḍāyanena
|
आण्डायनाभ्याम्
āṇḍāyanābhyām
|
आण्डायनैः
āṇḍāyanaiḥ
|
Dativo |
आण्डायनाय
āṇḍāyanāya
|
आण्डायनाभ्याम्
āṇḍāyanābhyām
|
आण्डायनेभ्यः
āṇḍāyanebhyaḥ
|
Ablativo |
आण्डायनात्
āṇḍāyanāt
|
आण्डायनाभ्याम्
āṇḍāyanābhyām
|
आण्डायनेभ्यः
āṇḍāyanebhyaḥ
|
Genitivo |
आण्डायनस्य
āṇḍāyanasya
|
आण्डायनयोः
āṇḍāyanayoḥ
|
आण्डायनानाम्
āṇḍāyanānām
|
Locativo |
आण्डायने
āṇḍāyane
|
आण्डायनयोः
āṇḍāyanayoḥ
|
आण्डायनेषु
āṇḍāyaneṣu
|